B 128-5 Durgābhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/5
Title: Durgābhaktitaraṅgiṇī
Dimensions: 23 x 9 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2772
Remarks:
Reel No. B 128-5 Inventory No. 19856
Title Durgābhaktitaraṅgiṇī
Author King Dhīrasiṃha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 9.0 cm
Folios 102
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Scribe Yadunātha Gauḍa
Place of Deposit NAK
Accession No. 5/2572
Manuscript Features
Excerpts
Beginning
❖ oṃ namaś caṃḍikāyai ||
abhivāṃchitasiddhyarthaṃ vaṃdito yaḥ surair api |
sarvavighnacchide tasmai gaṇādhi(2)pataye namaḥ ||
bhaktyā namrasurendramaulimukuṭaprāgbhāvabhāvas phuran
māṇikyapuñjaraṃjitapadadvandvā(3)ravindaśriyaḥ (!)
divyās tatkṣaṇadaityadarpadalanā saṃvit pahṛṣṭḥāsara-(!)
svārājyapratibhūbhaviṣyaka(4)ruṇāgaṃbhīradṛk pātu vaḥ | (fol. 1v1–4)
End
ṛṣayo mānavo gāvo devamātara eva (4) ca |
devapatnyo drumā nāgā daityāś cāpsaraso gaṇāḥ |
astrāṇiI sarvaśāstrāṇi rājāno vāhanāni ca |
(5) oṣadhāni ca ratnāni kālasyāvavavāś ca ye |
saritaḥ sāgarāḥ śailās tīrthāni ca hradā nadāḥ |
etais tvām abhi(6)siñcantu sarvakāmārthasiddhaye || (fol. 102r3–6)
Colophon
iti durgābhaktitaraṃgiṇyāṃ dvitīyaprayogataraṃgaḥ samāptaḥ || ❁||
(7) yadunāthena gauḍena likhitaṃ pustakaṃ tv idaṃ |
nepālamaṇḍale sthitvā (sūr⟪ ‥⟫[[ya]])dāsasya ⟪cā⟩⟩ [[ā]]jñayā || namo durgāyai (fol. 102r6–7)
Microfilm Details
Reel No. B 128/5
Date of Filming 12-10-1972
Exposures 104
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-09-2007
Bibliography