B 128-5 Durgābhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/5
Title: Durgābhaktitaraṅgiṇī
Dimensions: 23 x 9 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2772
Remarks:


Reel No. B 128-5 Inventory No. 19856

Title Durgābhaktitaraṅgiṇī

Author King Dhīrasiṃha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.0 cm

Folios 102

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Scribe Yadunātha Gauḍa

Place of Deposit NAK

Accession No. 5/2572

Manuscript Features

Excerpts

Beginning

 ❖ oṃ namaś caṃḍikāyai || 

abhivāṃchitasiddhyarthaṃ vaṃdito yaḥ surair api | 

sarvavighnacchide tasmai gaṇādhi(2)pataye namaḥ || 

bhaktyā namrasurendramaulimukuṭaprāgbhāvabhāvas phuran

māṇikyapuñjaraṃjitapadadvandvā(3)ravindaśriyaḥ (!)

divyās tatkṣaṇadaityadarpadalanā saṃvit pahṛṣṭḥāsara-(!)

svārājyapratibhūbhaviṣyaka(4)ruṇāgaṃbhīradṛk pātu vaḥ | (fol. 1v1–4)

End

ṛṣayo mānavo gāvo devamātara eva (4) ca | 

devapatnyo drumā nāgā daityāś cāpsaraso gaṇāḥ | 

astrāṇiI sarvaśāstrāṇi rājāno vāhanāni ca |

(5) oṣadhāni ca ratnāni kālasyāvavavāś ca ye  | 

saritaḥ sāgarāḥ śailās tīrthāni ca hradā nadāḥ | 

etais tvām abhi(6)siñcantu sarvakāmārthasiddhaye || (fol. 102r3–6)

Colophon

iti durgābhaktitaraṃgiṇyāṃ dvitīyaprayogataraṃgaḥ samāptaḥ || ❁||

(7) yadunāthena gauḍena likhitaṃ pustakaṃ tv idaṃ | 

nepālamaṇḍale sthitvā (sūr⟪ ‥⟫[[ya]])dāsasya ⟪cā⟩⟩ [[ā]]jñayā || namo durgāyai (fol. 102r6–7)

Microfilm Details

Reel No. B 128/5

Date of Filming 12-10-1972

Exposures 104

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2007

Bibliography